The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


ekahuṅkāranipātitanahuṣaprakaṭaprabhāvasya
एकहुङ्कारनिपातितनहुषप्रकटप्रभावस्य

eka
[eka]{ iic.}
1.1
{ Compound }
huṅkāra
[huṅkāra]{ iic.}
2.1
{ Compound }
nipātita
[ni-pātita { ca. pp. }[ni-pat_1]]{ iic.}
3.1
{ Compound }
nahuṣa
[nahuṣa]{ iic.}
4.1
{ Compound }
prakaṭa
[prakaṭa]{ iic.}
5.1
{ Compound }
prabhāvasya
[prabhāva]{ n. sg. g.}
6.1
{ [N]'s }


एक हुङ्कार निपातित नहुष प्रकट प्रभावस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria